..续本文上一页ārya- dharma)生起之因(hetu),即由“彼所缘(tad- ālambana)”而得生起(prabhava)。此中“彼所缘”可解为以“彼(tad)”为“所缘(ālambana)”。由此,tad- ālambana- prabhavatvāt意为,“以彼(真如)为所缘而得生起故”。而玄奘译为“缘此生故”,含义不同。后者意为,“由此(真如)作为缘而生起故”。其中之“缘”,当然应是pratyaya,而非ālambana。所以,奘译在意思上有了转义。但这种转义并非无根据,因为以真如为所缘(ālambana)而生起圣智,实际意思即是以所缘真如为缘(pratyaya)而生起圣智。在此意义上,奘译与梵文原义是相通的。藏译文为“de la dmigs pas ”byung ba”i phyir”,意为“以彼为所缘(dmigs pa)而生起故”,与梵文意思一致。在《瑜伽师地论》中有直接说明出世法由真如作为所缘缘为因生起之文,云:
问:若此习气摄一切种子复名遍行粗重者,诸出世间法从何种子生?若言粗重自性种子为种子生,不应道理。答:诸出世间法从真如所缘缘种子生,非彼习气积集种子所生。(玄奘译《瑜伽师地论》卷五十二摄决择分中五识身相应地意地之二,大正藏三十册)
此引文之藏译为:
gal te bag chags des sa bon thams cad bsdus pa| de yang kun tu ”gro ba”i gnas ngan len zhes bya bar gyur na| de ltar na ”jig rten las ”das pa”i chos rnams skye ba”i sa bon gang yin| de dag skye ba”i sa bon gyi dngos po gnas ngan len gyi rang bzhin can yin par ni mi rung ngo zhe na| smras pa| ”jig rten las ”das pa”i chos rnams ni de bzhin nyid la dmigs pa”i rkyen gyi sa bon dang ldan par skye ba”i bag chags bsags pa”i sa bon dang ldan pa ni ma yin no||(4)
上述汉译文与藏译文对应相符程度相当好。文中意为,一切杂染现行法(世间法)之生起因(发生因)是杂染习气所摄种子(sa bon),亦即遍行粗重(kun tu ”gro ba”i gnas ngan len),换言之,以杂染种子为亲因,而有杂染法之生起。这就引来一个问题:出世诸法(”jig rten las ”das pa”i chos rnams)以何为因生起?出世法作为清净法,显然不能以杂染性种子为因。《瑜伽师地论》云是“真如所缘缘种子”生起的。此中,真如(de bzhin nyid)==所缘(dmigs pa)==作为所缘之缘(所缘缘,dmigs pa”i rkyen)==种子(sa bon)。在这样的关系中,真如是生起诸出世法之因。依于真如生起之诸出世法,首先应是圣智(”phags pa”i ye shes),亦即无分别智。因为圣智不仅是以真如为所缘以及所缘缘而生起之出世法,而且也是最初生起之出世法。此中言真如是种子,当然绝非是阿赖耶识所摄的有为性种子,后者是发生因或说生起因(skye ba”i rgyu)、亲因(direct cause)。真如作为种子(因),是在缘(pratyaya)意义上说的,即是所缘缘,或者说,是作为所缘缘性质而方便说为因的。换言之,在唯识学的用法中,真如是缘,而非因(亲因、发生因、种子)。以真如为种子,即是强调真如对生起圣智的关键作用,事实上,圣智是证悟真如才得生起的。依于圣智的生起,以圣智为导,才有其他出世法之生起。因此,即说真如为一切出世法生起之所缘缘种子。但据实而言,出世法生起之亲因应是有为性种子,即阿赖耶识所摄的无漏清净种子。
作为无分别智的所缘之真如是无二我(法我与人我)所显之离言自性(nir- abhilāpya- svabhāvatā),必然是无分别性的,绝非有相性质,因此称为无相(animitta)、空性。而且真如是一切法之实性,亦为一切法之共相,因此,于一切法平等。换言之,相对于一切法作为差别性质,真如为平等性质(samatā)。《辨中边论》云:
颂曰:于自相无倒,知一切唯名,离一切分别,依胜义自相。论曰:如实知见一切眼、色,乃至意、法,皆唯有名,即能对治一切分别,应知是于自相无倒。此依胜义自相而说。若依世俗,非但有名,可取种种差别相故。(玄奘译《辨中边论》卷下辩无上乘品第七,大正藏三十一册)
相应梵文为:
sarvasya nāma- mātratva
sarva- kalpa- aprav
ttaye svalaksane ”viparyāsah | paramārthe svalaksne || sarvam ida
nāma- mātra
| yad ida
caksū- rūpa
yāvan mano- dharmmā iti yaj j
āna
sarva- vikalpānā
pratipaksena aya
svalaksane ”viparyāsah | katamasmin svalaksane | samv
tyā tu na idaj nāma- mātra
iti g
hyate ||(5)
汉译文略有增加,但含义一致。引文认为,从胜义自性亦即真如看,一切差别法如眼、色等,乃至意识、法,唯是名( nāma- mātratva),皆是分别性产物,与此相对,真如则是离分别的(sarva- kalpa- apravrtti)。换言之,差别只是在世俗意义上而言的,从胜义角度看,一切法是平等的。
三、无分别智与真如之冥契
综上所述,在无分别智缘真如之相应中,能缘与所缘虽有有为与无为之别,但皆无分别。其中,能缘无分别智依行相(ākāra,rnam pa)说为无分别,所缘真如依自性(svabhāva)说为无分别。在此无分别之相应中,真如作为无分别,能引无分别智之无分别,无分别智作为无分别,能直接认识真如之无分别,由此二者相应而泯相契合。这种冥契,是修行者个体性经验,不能为他人所分享,不能分别,不能言说,不能传递,所以称自内证(prati- ātma- adhigama),或者说,亲证。自内证表现在能缘、所缘间的关系上,即是平等。具体而言,所缘真如为无分别性质,为一切法之共相实性,于一切差别法平等;能缘无分别智不缘一切法之差别相,直缘契入无差别之真如,亦是平等相。所以,圣智生起时,能缘、所缘的关系在唯识学中被称为“平等平等”。《瑜伽师地论》云:
从所知障得解脱智所行境界,当知是名所知障净智所行真实。此复云何?谓诸菩萨、诸佛世尊入法无我,入已善净,于一切法离言自性、假说自性平等平等无分别智所行境界。如是境界为最第一真如、无上所知边际,齐此一切正法思择皆悉退还,不能越度。(玄奘译《瑜伽师地论》卷三十六本地分中菩萨地第十五初持瑜伽处真实义品第四,大正藏三十册)
梵文如下:
tena j
ey”āvaranena vimuktasya j
ānasya gocaro visayas taj- j
ey”āvarana- vi
uddhi- j
āna- gocaras tattva
veditavya
|| tat punah katamat || bodhisattvānā
buddhānā
ca bhagavatā
dharma- nairātmya- prave
āya pravistena suvi
uddhena ca sarva- dharmānā
nir- abhilāpya- svabhāvatā
ārabhya praj
apti- vāda- svabhāva- nir- vikalpa- j
eya- samena j
ānena yo gocara- visayai|| sā sauparamā tathatā nir- uttarā j
eya- paryanta- gatā | yasyāh samyak sarva- dharma- pravicayā nirvartante nābhivartante ||(6)
上所引梵文、玄奘汉译文关于真如与无分别智之文义需仔细辨析。从梵文看,“从所知障得解脱智”即从所知障(j
eya- āvarana)得解脱(vimukta)之智。此智即是悟入与圆满悟入真如之圣智。所知障是法执(dharma- grāha)所摄一切杂染法,亦摄我执(ātma- grāha)所摄之烦恼障,能覆蔽真如,障碍菩提。圣智的最初生起,需断分别我执与分别法执。从所缘真如而言,真如必须由破分别我执与分别法执而得显现。圣智的不断圆满,意味对真如不断圆满的证悟,或者说,是对真如所摄之一切法逐步地如实了知。但此过程,实际可归为所知障的不断破除,乃至最…
《唯识学中无分别智之亲证真如义》全文未完,请进入下页继续阅读…