..續本文上一頁 Buddhist Psychology, London 1914等。
2 例如,在H. Oldenberg,Buddha中,站在巴利佛教本來的立場,將識譯爲
Erkennen;在從哲學立場解釋的Max Walleser, Die philosophische Grundlage des
lteren Buddhismus中,則將識譯爲Bewusstsein。
3 在佛音《法集論》的注釋Atthasālinī, p. 63 中,定義說明心 citta爲下列五種:一、思念于所緣故爲心,識知(認識)之義(āramma
a
cintetī ti citta
, vijānātī ti attho)。二、由速行路,集積自己的相續故爲心
(javanavīthi-vasena attano santāna
cinotī ti citta
)。
叁、由異熟、業、煩惱而種種,故爲心(vipāka-kammakilesehi cittan ti citta
)。
四、依所應而種種性,故爲心(yathānurūpato cittatāya citta
)。
五、造作種種,故爲心(cittakara
atāya citta
)。但是,citta一語的語源,是從cit(思)而來,ci(集、積)義是俗語源的意義,這是後世才有的,但是在之後的唯識說中,反而此義被使用得更多。manas(意)本來是從man(思)而來的。(參原書p. 310)
4 心、意、識之語,自原始佛教以來,乃至在部派佛教,多被作爲同義語,不加區別而使用。例如,在Sa
yutta, ii, p. 24 中,有謂:“cittam iti pi mano iti pi vi
ā
a
”(識又稱爲心、意)。在巴利阿毗達磨定義中,對于心、意、識任何一語的語義,一定都是用同樣的語句做說明:“citta
mano mānasa
hadaya
pa
a
a
mano manāyatana
manindriya
vi
ā
a
vi
ā
akkhandho tajjā manovi
ā
adhātu”(心、意、意所、心髒、淨白﹝心﹞、意、意處、意根、識、識蘊、隨順﹝觸等法﹞的意識界)。Mahāniddesa, pp. 3, 176, 488 etc.; Pa
isambhidā-m. i, p. 189 etc; Dhammasa
ga
i, pp. 10, 11, 18, 19 etc; Vibha
ga, p. 87 etc.
說一切有部,例如,在《大毗婆沙論》卷72, 大27, 371b、《雜阿毗昙心論》卷1, 大28, 872b、《俱舍論》卷4, 大29, 21c等中,心、意、識不僅名稱、用法等不同,內容也不相同。例如,在《瑜伽師地論》卷1, 大30, 280b中,謂“心”是指一切種子所依止之異熟─阿賴耶識;“意”是指恒行意,及六識身無間滅意;“識”是指現前認識所緣的六識。令之與唯識法相學的八識說相應。
又,關于識的主體(作者)與作用(狀態)的區別,巴利佛教雖然將“作者”kattu-sādhana與“狀態”bhāva-sādhana作大致的區別,但是,認爲離開作用(狀態),
就沒有作者(主題),于第一義不主張有主體的心。Shwe Zan Aung, Compendium of Philosophy, London 1910, p.75. (參原書p. 311)
5 例如Sa
yutta, ii, p. 73; iv, p.86.《雜阿含》卷3(六六經)、卷8(218經)、
大2, 18a、54c。
6 除了《六六經》的緣起說之外,也有除去十二支的前二支(無明、行)或前四支(無明、行、識、名色)的十支或八支的緣起說,我認爲在內容上與《六六經》的緣起說沒有不同。(參原書p. 311)
7 部派佛教及其後,將十二緣起說成叁世兩重因果,在這種胎生學的業感緣起說中,將識說明爲入胎最初的結生識,將名色、六處說明爲胎內五位的發育狀態。但是,這當然不是原始佛教本來的緣起說。(參原書p. 311)
8 Dhammapada, 1,2.《法句經》“雙要品”:
mano-pubba
gamā dhammā mano-se
hā mano-mayā,
manasā ce padu
hena bhāsati vā karoti vā,
tato na
dukkham anveti cakka
va vahato pada
.
心爲法本,心尊心使,中心念惡,即言即行,罪苦自追,車轹于轍。(案:了參法師譯:“諸法意先導,意主意造作。若以染汙意,或語或行業,是則苦隨彼,如輪隨獸足。”《南傳法句經》,圓明出版社,臺北,p. 39,1991)
mano-pubba
gamā dhammā mano-se
hā mano-mayā,
manasā ce pasannena bhāsati vā karoti vā,
tato na
sukham anveti chāyā va anapāyinī.
心爲法本,心尊心使,中心念善,即言即行,福樂自追,如影隨形。(案:了參法師譯:“諸法意先導,意主意造作。若以清淨意,或語或行業,是則樂隨彼,如影不離形。”同書p. 30)
9 Sa
yutta, iii. p. 151. Citta-sa
kilesā bhikkhave sattā sa
kilissanti, citta-vodānā sattā visujjhanti.《雜阿含》卷10(267經)大2, 69c:心惱故衆生惱,心淨故衆生淨。
10 A
guttara, ii. p. 177. Cittena kho bhikkhu loko niyyati, cittena parikissati, cittassa uppannassa vasa
gacchati.
《中阿含》卷45(172)《心經》大1, 709a:“比丘,心將世間去,心爲染著,心起自在。”
11 《華嚴經》卷25“十地品”(大9,558c):“叁界虛妄,但是心作,十二緣分,是皆依心”;《維摩诘所說經》卷上“佛國品”(大14,538c):“若菩薩欲得淨土,當淨其心,隨其心淨,則佛土淨。”其余如般若諸經、華嚴諸經、《大集經》、《楞伽經》等大乘諸經典中,隨處皆有敘述到一切“由心”。(參原書p. 312)
12 Dhammapada, 71.《法句經》“愚闇品”:
Na hi pāpa
kata
kamma
sajju-khīra
va mucchati
ahanta
bālam anveti bhasmacchanno va pāvako.
惡不即時,如構牛乳,罪在陰伺,如灰覆火。(案:了參法師譯:“猶如構牛乳,醍醐非速成。愚人造惡業,不即感惡果,業力隨其後,如死灰覆火。”同書p. 60)(參原書p. 312)
13 Dhammapada, 121, 122《法句經》“惡行品”:
Māppanma
etha pāpassa ”na man ta
āgamissati”,
udabindunipātena udakumbho pi pūrati,
bālo pūrati pāpassa thokathokam pi ācinam.
莫輕小惡,以爲無殃,水滴雖微,漸盈大器,
凡罪充滿,從小積成。(案:了參法師譯:莫輕于小惡!謂“我不招報”,須知滴水落,亦可滿水瓶,愚夫盈其惡,少許少許積。同書p. 82)
Māppanma
etha pu
assa ”na man ta
āgamissati”,
udabindunipātena udakumbho pi pūrati,
dhīro pūrati pu
assa thokathokam pi ācina
.
莫輕小善,以爲無福,水滴雖微,漸盈大器,
凡福充滿,從纖纖積。(案:了參法師譯:“莫輕于小善!謂“我不招報”,須知滴水落,亦可滿水瓶,智夫盈其善,少許少許積。”同書p. 83)(參原書p. 313)
14 Dīgha, ii, p. 136; Udāna, p. 85.《長阿含》2《遊行經》,大1, 14b等。
Dadato pu
a
pava
hati,
sa
yamato verāmcīyati,
kusalo ca jahāti pāpaka
,
rāgadosamohakkhayā sa nibbuto.
及以堂閣施,其福日夜增,戒具清淨者,彼必到善方。(參原書p. 313)
15 Sa
yutta, i. p. 33.《雜阿含》卷36(997經),大2, 261b等。
ārāmaropā vanaropā ye janā setukārakā,
papa
ca udapāna
ca ye dadanti upassaya
,
tesam pā ca ratto ca sadā pu
a
pava
hati,
dhamma
…
《心識論與唯識說的發展》全文未完,請進入下頁繼續閱讀…