打開我的閱讀記錄 ▼

心識論與唯識說的發展▪P6

  ..續本文上一頁 Buddhist Psychology, London 1914等。

  2 例如,在H. Oldenberg,Buddha中,站在巴利佛教本來的立場,將識譯爲

  Erkennen;在從哲學立場解釋的Max Walleser, Die philosophische Grundlage des

  lteren Buddhismus中,則將識譯爲Bewusstsein。

  3 在佛音《法集論》的注釋Atthasālinī, p. 63 中,定義說明心 citta爲下列五種:一、思念于所緣故爲心,識知(認識)之義(āramma

  a

   cintetī ti citta

  , vijānātī ti attho)。二、由速行路,集積自己的相續故爲心

  (javanavīthi-vasena attano santāna

   cinotī ti citta

  )。

  叁、由異熟、業、煩惱而種種,故爲心(vipāka-kammakilesehi cittan ti citta

  )。

  四、依所應而種種性,故爲心(yathānurūpato cittatāya citta

  )。

  五、造作種種,故爲心(cittakara

  atāya citta

  )。但是,citta一語的語源,是從cit(思)而來,ci(集、積)義是俗語源的意義,這是後世才有的,但是在之後的唯識說中,反而此義被使用得更多。manas(意)本來是從man(思)而來的。(參原書p. 310)

  4 心、意、識之語,自原始佛教以來,乃至在部派佛教,多被作爲同義語,不加區別而使用。例如,在Sa

  yutta, ii, p. 24 中,有謂:“cittam iti pi mano iti pi vi

  ā

  a

  ”(識又稱爲心、意)。在巴利阿毗達磨定義中,對于心、意、識任何一語的語義,一定都是用同樣的語句做說明:“citta

   mano mānasa

   hadaya

   pa

  a

  a

   mano manāyatana

   manindriya

   vi

  ā

  a

   vi

  ā

  akkhandho tajjā manovi

  ā

  adhātu”(心、意、意所、心髒、淨白﹝心﹞、意、意處、意根、識、識蘊、隨順﹝觸等法﹞的意識界)。Mahāniddesa, pp. 3, 176, 488 etc.; Pa

  isambhidā-m. i, p. 189 etc; Dhammasa

  ga

  i, pp. 10, 11, 18, 19 etc; Vibha

  ga, p. 87 etc.

  說一切有部,例如,在《大毗婆沙論》卷72, 大27, 371b、《雜阿毗昙心論》卷1, 大28, 872b、《俱舍論》卷4, 大29, 21c等中,心、意、識不僅名稱、用法等不同,內容也不相同。例如,在《瑜伽師地論》卷1, 大30, 280b中,謂“心”是指一切種子所依止之異熟─阿賴耶識;“意”是指恒行意,及六識身無間滅意;“識”是指現前認識所緣的六識。令之與唯識法相學的八識說相應。

  又,關于識的主體(作者)與作用(狀態)的區別,巴利佛教雖然將“作者”kattu-sādhana與“狀態”bhāva-sādhana作大致的區別,但是,認爲離開作用(狀態),

  就沒有作者(主題),于第一義不主張有主體的心。Shwe Zan Aung, Compendium of Philosophy, London 1910, p.75. (參原書p. 311)

  5 例如Sa

  yutta, ii, p. 73; iv, p.86.《雜阿含》卷3(六六經)、卷8(218經)、

  大2, 18a、54c。

  6 除了《六六經》的緣起說之外,也有除去十二支的前二支(無明、行)或前四支(無明、行、識、名色)的十支或八支的緣起說,我認爲在內容上與《六六經》的緣起說沒有不同。(參原書p. 311)

  7 部派佛教及其後,將十二緣起說成叁世兩重因果,在這種胎生學的業感緣起說中,將識說明爲入胎最初的結生識,將名色、六處說明爲胎內五位的發育狀態。但是,這當然不是原始佛教本來的緣起說。(參原書p. 311)

  8 Dhammapada, 1,2.《法句經》“雙要品”:

  mano-pubba

  gamā dhammā mano-se

  hā mano-mayā,

  manasā ce padu

  hena bhāsati vā karoti vā,

  tato na

   dukkham anveti cakka

   va vahato pada

  .

  心爲法本,心尊心使,中心念惡,即言即行,罪苦自追,車轹于轍。(案:了參法師譯:“諸法意先導,意主意造作。若以染汙意,或語或行業,是則苦隨彼,如輪隨獸足。”《南傳法句經》,圓明出版社,臺北,p. 39,1991)

  mano-pubba

  gamā dhammā mano-se

  hā mano-mayā,

  manasā ce pasannena bhāsati vā karoti vā,

  tato na

   sukham anveti chāyā va anapāyinī.

  心爲法本,心尊心使,中心念善,即言即行,福樂自追,如影隨形。(案:了參法師譯:“諸法意先導,意主意造作。若以清淨意,或語或行業,是則樂隨彼,如影不離形。”同書p. 30)

  9 Sa

  yutta, iii. p. 151. Citta-sa

  kilesā bhikkhave sattā sa

  kilissanti, citta-vodānā sattā visujjhanti.《雜阿含》卷10(267經)大2, 69c:心惱故衆生惱,心淨故衆生淨。

  10 A

  guttara, ii. p. 177. Cittena kho bhikkhu loko niyyati, cittena parikissati, cittassa uppannassa vasa

   gacchati.

  《中阿含》卷45(172)《心經》大1, 709a:“比丘,心將世間去,心爲染著,心起自在。”

  11 《華嚴經》卷25“十地品”(大9,558c):“叁界虛妄,但是心作,十二緣分,是皆依心”;《維摩诘所說經》卷上“佛國品”(大14,538c):“若菩薩欲得淨土,當淨其心,隨其心淨,則佛土淨。”其余如般若諸經、華嚴諸經、《大集經》、《楞伽經》等大乘諸經典中,隨處皆有敘述到一切“由心”。(參原書p. 312)

  12 Dhammapada, 71.《法句經》“愚闇品”:

  Na hi pāpa

   kata

   kamma

   sajju-khīra

   va mucchati

  

  ahanta

   bālam anveti bhasmacchanno va pāvako.

  惡不即時,如構牛乳,罪在陰伺,如灰覆火。(案:了參法師譯:“猶如構牛乳,醍醐非速成。愚人造惡業,不即感惡果,業力隨其後,如死灰覆火。”同書p. 60)(參原書p. 312)

  13 Dhammapada, 121, 122《法句經》“惡行品”:

  Māppanma

  etha pāpassa ”na man ta

   āgamissati”,

  udabindunipātena udakumbho pi pūrati,

  bālo pūrati pāpassa thokathokam pi ācinam.

  莫輕小惡,以爲無殃,水滴雖微,漸盈大器,

  凡罪充滿,從小積成。(案:了參法師譯:莫輕于小惡!謂“我不招報”,須知滴水落,亦可滿水瓶,愚夫盈其惡,少許少許積。同書p. 82)

  Māppanma

  etha pu

  assa ”na man ta

   āgamissati”,

  udabindunipātena udakumbho pi pūrati,

  dhīro pūrati pu

  assa thokathokam pi ācina

  .

  莫輕小善,以爲無福,水滴雖微,漸盈大器,

  凡福充滿,從纖纖積。(案:了參法師譯:“莫輕于小善!謂“我不招報”,須知滴水落,亦可滿水瓶,智夫盈其善,少許少許積。”同書p. 83)(參原書p. 313)

  14 Dīgha, ii, p. 136; Udāna, p. 85.《長阿含》2《遊行經》,大1, 14b等。

  Dadato pu

  a

   pava

  hati,

  sa

  yamato verāmcīyati,

  kusalo ca jahāti pāpaka

  ,

  rāgadosamohakkhayā sa nibbuto.

  及以堂閣施,其福日夜增,戒具清淨者,彼必到善方。(參原書p. 313)

  15 Sa

  yutta, i. p. 33.《雜阿含》卷36(997經),大2, 261b等。

  ārāmaropā vanaropā ye janā setukārakā,

  papa

   ca udapāna

   ca ye dadanti upassaya

  ,

  tesam pā ca ratto ca sadā pu

  a

   pava

  hati,

  dhamma

  …

《心識論與唯識說的發展》全文未完,請進入下頁繼續閱讀…

✿ 继续阅读 ▪ 業

菩提下 - 非贏利性佛教文化公益網站

Copyright © 2020 PuTiXia.Net