..续本文上一页诸贪中,欲贪为胜,生诸苦故。此相是彼对治所缘,故名贤善」(大30, 334c13-7ff),可知是不净所缘之别名。
(29)「于瞋恚(vyāpāda)盖……以慈俱心、无怨无敌、无损无恼、广大无量极善修习,普于一方发起胜解,具足安住。……」(大30, 412b11ff.;
rBh 102, 8ff.)。
(30)「于掉举恶作(auddhatya-kauk
tya)……今心内住(adhyātmam eva citta
sthāpayati)、成办一趣(ekotīkaroti)、得三摩地(samādhatte)。……」(大30, 412b16ff.;
rBh 102, 15ff.)。此即是「九种住心」,如「声闻地」云:「谓有比丘令心 ①内住(adhyātmam eva citta
sthāpayati)、②等住(sa
sthāpayati)、③安住(avasthāpayati)、④近住(upasthāpayati)、⑤调顺(damayati)、⑥寂静(
amayati)、⑦最极寂静(vyupa
amayati)、⑧专注一趣(ekotīkaroti),及以⑨等持(samādhatte)。如是名为九种心住(navākārā cittasthiti
)」(大30, 450c18ff.;
rBh 363, 7ff.)。
页47
戒律与禅定
中华佛学学报第六期(1993.07)
(vicikitsa)。[31]
以上是说明于昼间,初夜分、④后夜分时,从顺障(āvarnīya)法净修其心之方法。于中夜分睡眠时,除了身体须右胁而卧外,心理状态须住光明想、正念(sm
ta)、正知(samprajānad)、思惟起想。首先,住「光明想」,是令心不昏闇(andhakāra)。[32]其次,保持「正念」(sm
ta),能使已闻、已思、己熟修习之诸法于睡梦中亦常记忆、随观。由正念故,随其所念,或善心眠、或无记心眠。[33]第三,保持「正知」(sa
prajānad)能正觉了,任一烦恼现前,速疾弃舍,令心转还。[34]最后,思惟三种「起想」(utthānasa
j
ā)是说(大30, 413a27ff.):
谓以精进策励其心,然后寝卧。①于寝卧时,时时觉寤,如林中鹿,不应一切
--------------------------------------------------------------------------------
(31)「于疑(vicikitsā)盖……如理思惟去来今世,唯见有法(dharma)、唯见有事(vastu)、知有(sat)为有、知无(asat)为无,唯观有因(hetu)、唯观有果(phala),于实无事(asadbhūta)不增不益,于实有事(sadvastu)不毁不谤,于其实有(bhūta)了知实有。……」(大30, 412bl8ff.;
rBh 102, 19ff.)。此即是「缘性缘起」之观察。如「声闻地」云:「问:此(疑)盖谁为非食?有缘缘起,及于其相如理思惟」(大30, 330c4ff.)。「谓于三世唯行、唯法(dharmamātra)、唯事(vastumātra)、唯因(hetumātra)、唯果(phalamātra)……唯有诸法能引诸法,无有作者及以受者 (ni
kāraka-vedakatva)。是名缘性缘起(ida
pratyaya-pratītyasamutpāda)所缘」(大30, 430a7;
rBh 210, 3ff.)。
(32)「谓于光明相善巧精恳、善取、善思、善了、善达,思惟诸天光明俱心(prabhāsahagatena cittena),巧便而卧。由是因缘,虽复寝卧,心不昏闇(andhakāra)。如是名为住光明想巧便而卧」(大30, 413al3ff.)
(33)「谓诸法已闻、已思、已熟惨习,体性是善,能引义利(arthopasa
hita),由正念故,乃至睡梦亦常随转(anuvartin);由正念故于睡梦中亦常记忆。今彼法相分明现前,即于彼法心多随观。由正念故,随其所念,或善心眠、或无记心眠,是名正念巧便而卧」(大30, 413al7ff.)
(34)「谓正念而寝卧时,若有随一烦恼现前,染恼其心。于此烦恼现生起时,能正觉了,令不坚着(adhivāsayati),速疾弃舍。既通达已,令心转还(pratyudāvartayati)。是名正知巧便而卧」(大30, 413a23ff.)。
页48
戒律与禅定
中华佛学学报第六期(1993.07)
纵放其心随顺趣向临入睡眠,②复作是念:我今应于诸佛所许觉寤瑜伽一切皆当具足成办。为成办故,应住精勤最极浓厚加行欲乐。③复作是念:我今为修觉寤瑜伽应正发起勤棈进(ārabdha-vīrya)住,为欲修习诸善法故,应正翘勤,离诸懒堕,起发具足(utthānasa
panna)。过今夜分至明清旦,倍增发起勤精进住,起发具足。
即是:(1)如林中鹿,不应一切纵放其心,由此「无重睡眠,于应起时,速疾能起,终不过时,方乃觉寤」(大30, 413b8ff)。(2)想:我为成辨诸佛所许觉寤瑜伽,应住精勤最极浓厚加行欲乐,由此「能于诸佛共所听许师子王卧,如法而卧,无增无减」(大30, 413b9ff)。(3)想:我今为修觉寤瑜伽。应正发起勤精进(ārabdha-vīrya)住,杂诸懒堕,过今夜分至明清旦,倍增发起勤精进住,起发具足,由此「令善欲乐常无懈废。虽有失念,而能后后展转受学,令无断绝」(大30, 413bl1ff)。
六、正知而住
「戒净四因」之最后项是「正知而住」(sa
pravijānad-vihāritā),根据「声闻地」之定义是[35]:
云何名为正知而住?谓有─①若往若还正知而住。②若覩若瞻正知而住。③若屈若伸正知而住。④持僧伽胝及以衣钵正知而住。⑤若食若饮若噉若尝正知而住。⑥若行若住若坐若卧正知而住。⑦于觉寤时正知而住。⑧若语若默正知而住。⑨如解劳睡时正知而住。如是名为正知而住(大30, 413c29ff.; 397b16ff.)。[36]
--------------------------------------------------------------------------------
(35)「阿含」中之说明是:「云何名为比丘正智?若比丘①去来威仪常随正智、②回顾视瞻、③屈伸俯仰、④执持衣钵、⑥行住坐卧、⑦眠觉、⑧语默,皆随正智住,是正智」《杂含》622(大2, 174a; SN47.1 Ambapāli)。又《中含》182(大1,725b)、《长含》20(大1,85a)等。
(36)"① abhikramapratikrame sa
prajānadvihārī bhavati / ② ālokitavyavalokite ③ sammi
jitaprasārite ④ sa
ghā
īcīvarapātradhāra
e / ⑤ a
ite pīte khādite svādite, ⑥ gate sthite ni
a
e
ayite ⑦ jāg
te, ⑧ bhā
ite (pralapite) tū
īmbhāve ⑨ nidrāklama (prati) -vinodane samprajānadvihārī bhavati / iyam ucyate samprajānadvihāritā //" (
rBh 111, 11ff; 11, 10ff.)。
页49
戒律与禅定
中华佛学学报第六期(1993.07)
此九段可分成三大类(大30, 416c11ff.
rBh-TP p.60b8ff.)。①「往还」②「亲瞻」③「屈伸」④「持僧伽胝及以持钵」⑤「食饮噉尝」是外出于(1)村邑(gro
)等处之「行时正知而住」。其中之各项又可配合(a)身(lus)业、(b)眼(mig)业、(c)一切支节(ya
lag da
i
lag thams cad)业、(d)衣钵(chos gos da
lhu
bzed)业、(e)饮食(bsod s
oms)业等五种业(大30, 416c17ff.)
⑥「行住(sthita, sdod pa)坐卧」⑦「觉寤」⑧「语默」⑨「解劳睡」是于(2)僧院(gtsug lag kha
)之「住时正知而住」。其中之各项又可配合(a)身(lus)业、(b)语(
ag)业、(c)意(yid)业、(d)昼(
in mo)业、(e)夜(mtshan mo)业等五业。
若以图表来说明以上所论之(1)村邑等处之行(rgyu ba )时五业,与(2)僧院住之住(spyod pa)时五业,则如下所示:
于(1)村邑等处之行(rgyu ba)时五业
于(2)僧院住之住(spyod pa)时五业
①往还
行时(a)身业
⑥行住坐
住时(a)身业
②观瞻
行时(b)眼业
⑧语
住时(b)语业
③屈伸
行时(c)支节业
⑥卧⑧默⑨解劳睡
住时(c)意业
④持僧伽胝及以持钵
行时(d)衣钵业
⑦觉寤
住时(d)昼业、(e)夜业
…
《戒律与禅定(惠敏法师)》全文未完,请进入下页继续阅读…