..續本文上一頁諸貪中,欲貪爲勝,生諸苦故。此相是彼對治所緣,故名賢善」(大30, 334c13-7ff),可知是不淨所緣之別名。
(29)「于瞋恚(vyāpāda)蓋……以慈俱心、無怨無敵、無損無惱、廣大無量極善修習,普于一方發起勝解,具足安住。……」(大30, 412b11ff.;
rBh 102, 8ff.)。
(30)「于掉舉惡作(auddhatya-kauk
tya)……今心內住(adhyātmam eva citta
sthāpayati)、成辦一趣(ekotīkaroti)、得叁摩地(samādhatte)。……」(大30, 412b16ff.;
rBh 102, 15ff.)。此即是「九種住心」,如「聲聞地」雲:「謂有比丘令心 ①內住(adhyātmam eva citta
sthāpayati)、②等住(sa
sthāpayati)、③安住(avasthāpayati)、④近住(upasthāpayati)、⑤調順(damayati)、⑥寂靜(
amayati)、⑦最極寂靜(vyupa
amayati)、⑧專注一趣(ekotīkaroti),及以⑨等持(samādhatte)。如是名爲九種心住(navākārā cittasthiti
)」(大30, 450c18ff.;
rBh 363, 7ff.)。
頁47
戒律與禅定
中華佛學學報第六期(1993.07)
(vicikitsa)。[31]
以上是說明于晝間,初夜分、④後夜分時,從順障(āvarnīya)法淨修其心之方法。于中夜分睡眠時,除了身體須右脅而臥外,心理狀態須住光明想、正念(sm
ta)、正知(samprajānad)、思惟起想。首先,住「光明想」,是令心不昏闇(andhakāra)。[32]其次,保持「正念」(sm
ta),能使已聞、已思、己熟修習之諸法于睡夢中亦常記憶、隨觀。由正念故,隨其所念,或善心眠、或無記心眠。[33]第叁,保持「正知」(sa
prajānad)能正覺了,任一煩惱現前,速疾棄舍,令心轉還。[34]最後,思惟叁種「起想」(utthānasa
j
ā)是說(大30, 413a27ff.):
謂以精進策勵其心,然後寢臥。①于寢臥時,時時覺寤,如林中鹿,不應一切
--------------------------------------------------------------------------------
(31)「于疑(vicikitsā)蓋……如理思惟去來今世,唯見有法(dharma)、唯見有事(vastu)、知有(sat)爲有、知無(asat)爲無,唯觀有因(hetu)、唯觀有果(phala),于實無事(asadbhūta)不增不益,于實有事(sadvastu)不毀不謗,于其實有(bhūta)了知實有。……」(大30, 412bl8ff.;
rBh 102, 19ff.)。此即是「緣性緣起」之觀察。如「聲聞地」雲:「問:此(疑)蓋誰爲非食?有緣緣起,及于其相如理思惟」(大30, 330c4ff.)。「謂于叁世唯行、唯法(dharmamātra)、唯事(vastumātra)、唯因(hetumātra)、唯果(phalamātra)……唯有諸法能引諸法,無有作者及以受者 (ni
kāraka-vedakatva)。是名緣性緣起(ida
pratyaya-pratītyasamutpāda)所緣」(大30, 430a7;
rBh 210, 3ff.)。
(32)「謂于光明相善巧精懇、善取、善思、善了、善達,思惟諸天光明俱心(prabhāsahagatena cittena),巧便而臥。由是因緣,雖複寢臥,心不昏闇(andhakāra)。如是名爲住光明想巧便而臥」(大30, 413al3ff.)
(33)「謂諸法已聞、已思、已熟慘習,體性是善,能引義利(arthopasa
hita),由正念故,乃至睡夢亦常隨轉(anuvartin);由正念故于睡夢中亦常記憶。今彼法相分明現前,即于彼法心多隨觀。由正念故,隨其所念,或善心眠、或無記心眠,是名正念巧便而臥」(大30, 413al7ff.)
(34)「謂正念而寢臥時,若有隨一煩惱現前,染惱其心。于此煩惱現生起時,能正覺了,令不堅著(adhivāsayati),速疾棄舍。既通達已,令心轉還(pratyudāvartayati)。是名正知巧便而臥」(大30, 413a23ff.)。
頁48
戒律與禅定
中華佛學學報第六期(1993.07)
縱放其心隨順趣向臨入睡眠,②複作是念:我今應于諸佛所許覺寤瑜伽一切皆當具足成辦。爲成辦故,應住精勤最極濃厚加行欲樂。③複作是念:我今爲修覺寤瑜伽應正發起勤棈進(ārabdha-vīrya)住,爲欲修習諸善法故,應正翹勤,離諸懶墮,起發具足(utthānasa
panna)。過今夜分至明清旦,倍增發起勤精進住,起發具足。
即是:(1)如林中鹿,不應一切縱放其心,由此「無重睡眠,于應起時,速疾能起,終不過時,方乃覺寤」(大30, 413b8ff)。(2)想:我爲成辨諸佛所許覺寤瑜伽,應住精勤最極濃厚加行欲樂,由此「能于諸佛共所聽許師子王臥,如法而臥,無增無減」(大30, 413b9ff)。(3)想:我今爲修覺寤瑜伽。應正發起勤精進(ārabdha-vīrya)住,雜諸懶墮,過今夜分至明清旦,倍增發起勤精進住,起發具足,由此「令善欲樂常無懈廢。雖有失念,而能後後展轉受學,令無斷絕」(大30, 413bl1ff)。
六、正知而住
「戒淨四因」之最後項是「正知而住」(sa
pravijānad-vihāritā),根據「聲聞地」之定義是[35]:
雲何名爲正知而住?謂有─①若往若還正知而住。②若覩若瞻正知而住。③若屈若伸正知而住。④持僧伽胝及以衣缽正知而住。⑤若食若飲若噉若嘗正知而住。⑥若行若住若坐若臥正知而住。⑦于覺寤時正知而住。⑧若語若默正知而住。⑨如解勞睡時正知而住。如是名爲正知而住(大30, 413c29ff.; 397b16ff.)。[36]
--------------------------------------------------------------------------------
(35)「阿含」中之說明是:「雲何名爲比丘正智?若比丘①去來威儀常隨正智、②回顧視瞻、③屈伸俯仰、④執持衣缽、⑥行住坐臥、⑦眠覺、⑧語默,皆隨正智住,是正智」《雜含》622(大2, 174a; SN47.1 Ambapāli)。又《中含》182(大1,725b)、《長含》20(大1,85a)等。
(36)"① abhikramapratikrame sa
prajānadvihārī bhavati / ② ālokitavyavalokite ③ sammi
jitaprasārite ④ sa
ghā
īcīvarapātradhāra
e / ⑤ a
ite pīte khādite svādite, ⑥ gate sthite ni
a
e
ayite ⑦ jāg
te, ⑧ bhā
ite (pralapite) tū
īmbhāve ⑨ nidrāklama (prati) -vinodane samprajānadvihārī bhavati / iyam ucyate samprajānadvihāritā //" (
rBh 111, 11ff; 11, 10ff.)。
頁49
戒律與禅定
中華佛學學報第六期(1993.07)
此九段可分成叁大類(大30, 416c11ff.
rBh-TP p.60b8ff.)。①「往還」②「親瞻」③「屈伸」④「持僧伽胝及以持缽」⑤「食飲噉嘗」是外出于(1)村邑(gro
)等處之「行時正知而住」。其中之各項又可配合(a)身(lus)業、(b)眼(mig)業、(c)一切支節(ya
lag da
i
lag thams cad)業、(d)衣缽(chos gos da
lhu
bzed)業、(e)飲食(bsod s
oms)業等五種業(大30, 416c17ff.)
⑥「行住(sthita, sdod pa)坐臥」⑦「覺寤」⑧「語默」⑨「解勞睡」是于(2)僧院(gtsug lag kha
)之「住時正知而住」。其中之各項又可配合(a)身(lus)業、(b)語(
ag)業、(c)意(yid)業、(d)晝(
in mo)業、(e)夜(mtshan mo)業等五業。
若以圖表來說明以上所論之(1)村邑等處之行(rgyu ba )時五業,與(2)僧院住之住(spyod pa)時五業,則如下所示:
于(1)村邑等處之行(rgyu ba)時五業
于(2)僧院住之住(spyod pa)時五業
①往還
行時(a)身業
⑥行住坐
住時(a)身業
②觀瞻
行時(b)眼業
⑧語
住時(b)語業
③屈伸
行時(c)支節業
⑥臥⑧默⑨解勞睡
住時(c)意業
④持僧伽胝及以持缽
行時(d)衣缽業
⑦覺寤
住時(d)晝業、(e)夜業
…
《戒律與禅定(惠敏法師)》全文未完,請進入下頁繼續閱讀…