打開我的閱讀記錄 ▼

戒律與禅定(惠敏法師)▪P3

  ..續本文上一頁, 403b16ff)。若將此二種概說(samāsārtha,略義)與《瑜伽論》「思所成地」所說「戒律儀」之「四種屍羅清淨」(大30, 367a29ff.)配合來考察的話,則如下圖表所示。

  「戒律儀」六支

  叁種特征(相)

  叁種狀態(性)

  四種屍羅清淨

  ①安住淨戒

  ①無失壞相

  ①受持戒性

  所依根本

  ②堅牢防護別解脫律儀

  ②自性相

  ②出離戒性

  ②出離屍羅清淨

  ③軌則圓滿

  ④所行圓滿

  他增上③自性功德相

  〞〞

  ③修習戒性

  〞〞

  〞〞

  〞〞

  ②無所譏毀屍羅清淨

  〞〞

  ⑤于微小罪見大怖畏

  ⑥受學一切所有學處

  自增上③自性功德相

  〞〞

  ③無穿缺屍羅清淨

  ④無顛倒屍羅清淨

  其中,③軌則圓滿、④所行圓滿、⑤于微小罪見大怖畏、⑥受學一切所有學處等四項是顯示修習戒(

  īla-bhāvanā)之戒性(

  īlatā)。所以,從修習(bhāvanā)戒之觀點來看,這四項是要把握的重點。

  有關「屍羅」(

  īla)之同義語(paryāyanāma),[11]「聲聞地」以世尊所說「伽他」(gāthā)爲教證,說有六種(大30, 404c):①「根本」(mūla, rtsa ba)。②「莊嚴具」(ala

  kāra, rgyan)、③「塗香」(anulepana, byug pa)、④「熏香」(gandhajāta, spos kyi rnam pa)、⑤「妙行」(sucarita, legs par spyad pa)、⑥「律儀」(sa

  vara, sdom pa)。其中,③塗香、④熏香之比喻可溯源至「阿含」。[12]爲何以塗香、熏香來比喻「屍羅」?「聲聞地」說明是:譬如極炎熱

  --------------------------------------------------------------------------------

  (11)《大毘婆沙論》亦說種種「屍羅」之同義語,「言屍羅者,是清涼義……是安眠義……是■[土*遂]蹬義……是嚴具義……是明鏡義……階升義……增上義……頭首義」《毘婆沙》(大27, 230a)。與「聲聞地」稍異。

  (12)塗香之比喻:「舍梨子!猶如王及大臣有塗身香……舍梨子!如是比丘、出丘尼以戒德爲塗香。舍梨子!若比丘、比丘尼成就戒德爲塗香者,便能舍惡,修習于善」《中含》(大1, 519a)。熏香之比喻:「阿難!亦有香順風熏,逆風熏,順風逆風熏。……八方上下崇善士夫,無不稱歎言:某方某聚落善男子、善女人持戒清淨,成真實法,盡形壽不殺,乃至不飲酒。阿難!是名有香順風熏,逆風熏,順風逆風熏。」《雜含》(大2, 278c)。「世尊告曰:此叁種香亦逆風香,亦順風香,亦逆順風香。阿難言:何等爲叁?世尊告曰:戒香、聞香、施香」《增含》(大2, 613b)。

  頁39

  戒律與禅定

  中華佛學學報第六期(1993.07)

  時,身體塗以旃檀龍腦香等,能除滅一切郁悶;如是受持清淨無罪妙善屍羅時,能除遣一切因惡戒所引起之身心熱惱。[13]又如種種花草香,隨風遍熏四方,悅意芬馥;具戒者亦如是,妙善名聲遍傳各方。[14]

  四 、根律儀

  如前所論,能令戒律清淨之四種要素(戒淨四因)中之第一項目是「根律儀」。所謂「根律儀」者,「聲聞地」雲;「謂即依此屍羅律儀①守護正念(防守正念)、②修常委念(常委正念)、③以念防心(念防護意)、④行平等位。眼見色已而⑤不取相、⑥不取隨好。恐依是處由不修習眼根律儀、防護而住其心,漏泄所有貪憂惡不善法。故即于彼修律儀行⑦防護眼根,⑧依于眼根修律儀行。如是……依于意根修律儀行,是名根律儀」(大30, 397a19,406b)。[15]有關「根律儀」的說明,方可從「阿含」中追尋,例如:

  彼難陀比丘關閉根門故,若眼見色,不取色相,不取隨形好。若諸眼根增不律儀,無明、闇障、世間貪憂、惡不善法以漏其心,生諸律儀防護眼、耳、鼻、舌、身、意根。生諸律儀,是名難陀比丘關閉根門《雜含》275(大2, 73a)。[16]

  比起「阿含」,「聲聞地」的說明多添加①「防守正念」、②「常委正念」、③

  --------------------------------------------------------------------------------

  (13)「問:何緣世尊宣說屍羅名爲塗身?由此所受清淨無罪妙善屍羅,能正除遣一切惡戒爲因身心熱惱。譬如最極炎熾熱時,塗以旃檀龍腦香等,一切欝蒸皆得除滅。是故屍羅說爲塗香」(大30, 405a)。

  (14)「問:何緣世尊宣說屍羅名爲熏香?答:具戒士夫補特伽羅遍諸方域,妙善稱譽,聲頌普聞。譬如種種根莖香等,隨風飄揚,遍諸方所,悅意芬馥,周流彌遠。是故屍羅名爲熏香」(大30, 405a)。

  (15)"…… sa tam eva

  īlasa

  vara

   ni

  ritya ① rak

  itasm

  tir bhavati / ② nipakasm

  ti

   / ③ sm

  tyārak

  itamānasa

   ④ samāvasthāvacāraka

   / sa cak

  u

  ā rūpā

  i d

  

  vā / ⑤ na nimittagrāhī bhavati, ⑥ nānuvya

  janagrāhī, yato ”dhikara

  am asya pāpakā aku

  alā dharmā`s cittam anusraveyus te

  ā

   sa

  varāya pratipadyate / [ ⑦ rak

  ati cak

  urindriya

   / ⑧ cak

  urindriye

  a sa

  varam āpadyate ]……mana-indriye

  a sa

  varam āpadyate / ayam ucyate indriyasa

  vara

   //" (

  rBh 9, 13ff.)。

  (16)又,「防諸根門,護心正念,眼見色時,不取形相,若于眼根住不律儀,世間貪憂、惡不善法常漏于心。而今于眼起正律儀,耳、鼻、舌、身、意根起諸律儀亦複如是」《雜含》636(大2, 176b)。"Idha bhikkhave bhikkhu cakkhunā rūpam disvā na nimitta-gāhī hoti nānuvya

  janaggāhī // yatvādhikara

  am ena

   cakkhundriyam asa

  vutam viharantam abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyu

   // tassa sa

  varāya pa

  ipajjati rakkhati cakkhundriya

   cakkhundriye sa

  vara āpajjati //" SN 35,198 (PTS IV p.176)。

  頁40

  戒律與禅定

  中華佛學學報第六期(1993.07)

  「念防護意」、④「行平等位」。換言之,「聲聞地」之「根律儀」是以「念」(sm

  ti)之防守、持續爲修習要點,來防護心意,使六根不受外境的誘惑,不令煩惱流入內心。因此,對于「聲聞地」之「根律儀」,我們亦以①「防止正念」、②「常委正念」、③「念防護意」爲重點來考察。

  ①「防止正念」(ārak

  ita-sm

  ti):

  謂如有一密護根門增上力故 ,攝受多聞、思惟、修習。由聞思修增上力故,(a)獲得(pratilabdha)正念。爲欲令此正念無忘失故、能趣證故、不失壞故,于時時中即于多聞、若思、若修,正作瑜伽(yogam abhyāsa

   karoti)、正勤修習,不息加行(prayoga)、不離加行,如是由此多聞、思、修所集成(samudāgata)念,于時時中善能(b)防守正聞思修瑜伽作用(yogakriyā),如是名爲防守正念(大30, 406b24ff.)。

  其實踐過程可分析成二個步驟:「念」之(a)獲得、(b)防守。首先,修行者依聞、思、修之增上力而(a)獲得「pratilabdha」正念。其次,彼行者依聞、思、修之瑜伽作用故,于時時中善能(b)防守此聞、思、修所集成(samudāgata)念。[17]

  ②「常委正念」(nipakasm

  ti):(大30, 406c3ff.)

  謂此念恒常所作(nityakāritā,rtag tu )、委細所作(nipakakāritā, ”grus par)當知此中恒常所作名無間作(sātatyakāritā, rgyun du )。委細所作名殷重作(satk

  tyakāritā, gus par)。即此無間所作、殷重所作,總名爲常委正念。

  --------------------------------------------------------------------------------

  (17)本段依梵文而譯釋。"evam anena tasyā

  

  ruta-samudāgatāyā

   cintā-bhāvanā-samudāgātayā

   sm

  te

   kālena kāla

  

  ruta-cintā-bhāvanā-yogak…

《戒律與禅定(惠敏法師)》全文未完,請進入下頁繼續閱讀…

菩提下 - 非贏利性佛教文化公益網站

Copyright © 2020 PuTiXia.Net