..續本文上一頁, 403b16ff)。若將此二種概說(samāsārtha,略義)與《瑜伽論》「思所成地」所說「戒律儀」之「四種屍羅清淨」(大30, 367a29ff.)配合來考察的話,則如下圖表所示。
「戒律儀」六支
叁種特征(相)
叁種狀態(性)
四種屍羅清淨
①安住淨戒
①無失壞相
①受持戒性
所依根本
②堅牢防護別解脫律儀
②自性相
②出離戒性
②出離屍羅清淨
③軌則圓滿
④所行圓滿
他增上③自性功德相
〞〞
③修習戒性
〞〞
〞〞
〞〞
②無所譏毀屍羅清淨
〞〞
⑤于微小罪見大怖畏
⑥受學一切所有學處
自增上③自性功德相
〞〞
③無穿缺屍羅清淨
④無顛倒屍羅清淨
其中,③軌則圓滿、④所行圓滿、⑤于微小罪見大怖畏、⑥受學一切所有學處等四項是顯示修習戒(
īla-bhāvanā)之戒性(
īlatā)。所以,從修習(bhāvanā)戒之觀點來看,這四項是要把握的重點。
有關「屍羅」(
īla)之同義語(paryāyanāma),[11]「聲聞地」以世尊所說「伽他」(gāthā)爲教證,說有六種(大30, 404c):①「根本」(mūla, rtsa ba)。②「莊嚴具」(ala
kāra, rgyan)、③「塗香」(anulepana, byug pa)、④「熏香」(gandhajāta, spos kyi rnam pa)、⑤「妙行」(sucarita, legs par spyad pa)、⑥「律儀」(sa
vara, sdom pa)。其中,③塗香、④熏香之比喻可溯源至「阿含」。[12]爲何以塗香、熏香來比喻「屍羅」?「聲聞地」說明是:譬如極炎熱
--------------------------------------------------------------------------------
(11)《大毘婆沙論》亦說種種「屍羅」之同義語,「言屍羅者,是清涼義……是安眠義……是■[土*遂]蹬義……是嚴具義……是明鏡義……階升義……增上義……頭首義」《毘婆沙》(大27, 230a)。與「聲聞地」稍異。
(12)塗香之比喻:「舍梨子!猶如王及大臣有塗身香……舍梨子!如是比丘、出丘尼以戒德爲塗香。舍梨子!若比丘、比丘尼成就戒德爲塗香者,便能舍惡,修習于善」《中含》(大1, 519a)。熏香之比喻:「阿難!亦有香順風熏,逆風熏,順風逆風熏。……八方上下崇善士夫,無不稱歎言:某方某聚落善男子、善女人持戒清淨,成真實法,盡形壽不殺,乃至不飲酒。阿難!是名有香順風熏,逆風熏,順風逆風熏。」《雜含》(大2, 278c)。「世尊告曰:此叁種香亦逆風香,亦順風香,亦逆順風香。阿難言:何等爲叁?世尊告曰:戒香、聞香、施香」《增含》(大2, 613b)。
頁39
戒律與禅定
中華佛學學報第六期(1993.07)
時,身體塗以旃檀龍腦香等,能除滅一切郁悶;如是受持清淨無罪妙善屍羅時,能除遣一切因惡戒所引起之身心熱惱。[13]又如種種花草香,隨風遍熏四方,悅意芬馥;具戒者亦如是,妙善名聲遍傳各方。[14]
四 、根律儀
如前所論,能令戒律清淨之四種要素(戒淨四因)中之第一項目是「根律儀」。所謂「根律儀」者,「聲聞地」雲;「謂即依此屍羅律儀①守護正念(防守正念)、②修常委念(常委正念)、③以念防心(念防護意)、④行平等位。眼見色已而⑤不取相、⑥不取隨好。恐依是處由不修習眼根律儀、防護而住其心,漏泄所有貪憂惡不善法。故即于彼修律儀行⑦防護眼根,⑧依于眼根修律儀行。如是……依于意根修律儀行,是名根律儀」(大30, 397a19,406b)。[15]有關「根律儀」的說明,方可從「阿含」中追尋,例如:
彼難陀比丘關閉根門故,若眼見色,不取色相,不取隨形好。若諸眼根增不律儀,無明、闇障、世間貪憂、惡不善法以漏其心,生諸律儀防護眼、耳、鼻、舌、身、意根。生諸律儀,是名難陀比丘關閉根門《雜含》275(大2, 73a)。[16]
比起「阿含」,「聲聞地」的說明多添加①「防守正念」、②「常委正念」、③
--------------------------------------------------------------------------------
(13)「問:何緣世尊宣說屍羅名爲塗身?由此所受清淨無罪妙善屍羅,能正除遣一切惡戒爲因身心熱惱。譬如最極炎熾熱時,塗以旃檀龍腦香等,一切欝蒸皆得除滅。是故屍羅說爲塗香」(大30, 405a)。
(14)「問:何緣世尊宣說屍羅名爲熏香?答:具戒士夫補特伽羅遍諸方域,妙善稱譽,聲頌普聞。譬如種種根莖香等,隨風飄揚,遍諸方所,悅意芬馥,周流彌遠。是故屍羅名爲熏香」(大30, 405a)。
(15)"…… sa tam eva
īlasa
vara
ni
ritya ① rak
itasm
tir bhavati / ② nipakasm
ti
/ ③ sm
tyārak
itamānasa
④ samāvasthāvacāraka
/ sa cak
u
ā rūpā
i d
vā / ⑤ na nimittagrāhī bhavati, ⑥ nānuvya
janagrāhī, yato ”dhikara
am asya pāpakā aku
alā dharmā`s cittam anusraveyus te
ā
sa
varāya pratipadyate / [ ⑦ rak
ati cak
urindriya
/ ⑧ cak
urindriye
a sa
varam āpadyate ]……mana-indriye
a sa
varam āpadyate / ayam ucyate indriyasa
vara
//" (
rBh 9, 13ff.)。
(16)又,「防諸根門,護心正念,眼見色時,不取形相,若于眼根住不律儀,世間貪憂、惡不善法常漏于心。而今于眼起正律儀,耳、鼻、舌、身、意根起諸律儀亦複如是」《雜含》636(大2, 176b)。"Idha bhikkhave bhikkhu cakkhunā rūpam disvā na nimitta-gāhī hoti nānuvya
janaggāhī // yatvādhikara
am ena
cakkhundriyam asa
vutam viharantam abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyu
// tassa sa
varāya pa
ipajjati rakkhati cakkhundriya
cakkhundriye sa
vara āpajjati //" SN 35,198 (PTS IV p.176)。
頁40
戒律與禅定
中華佛學學報第六期(1993.07)
「念防護意」、④「行平等位」。換言之,「聲聞地」之「根律儀」是以「念」(sm
ti)之防守、持續爲修習要點,來防護心意,使六根不受外境的誘惑,不令煩惱流入內心。因此,對于「聲聞地」之「根律儀」,我們亦以①「防止正念」、②「常委正念」、③「念防護意」爲重點來考察。
①「防止正念」(ārak
ita-sm
ti):
謂如有一密護根門增上力故 ,攝受多聞、思惟、修習。由聞思修增上力故,(a)獲得(pratilabdha)正念。爲欲令此正念無忘失故、能趣證故、不失壞故,于時時中即于多聞、若思、若修,正作瑜伽(yogam abhyāsa
karoti)、正勤修習,不息加行(prayoga)、不離加行,如是由此多聞、思、修所集成(samudāgata)念,于時時中善能(b)防守正聞思修瑜伽作用(yogakriyā),如是名爲防守正念(大30, 406b24ff.)。
其實踐過程可分析成二個步驟:「念」之(a)獲得、(b)防守。首先,修行者依聞、思、修之增上力而(a)獲得「pratilabdha」正念。其次,彼行者依聞、思、修之瑜伽作用故,于時時中善能(b)防守此聞、思、修所集成(samudāgata)念。[17]
②「常委正念」(nipakasm
ti):(大30, 406c3ff.)
謂此念恒常所作(nityakāritā,rtag tu )、委細所作(nipakakāritā, ”grus par)當知此中恒常所作名無間作(sātatyakāritā, rgyun du )。委細所作名殷重作(satk
tyakāritā, gus par)。即此無間所作、殷重所作,總名爲常委正念。
--------------------------------------------------------------------------------
(17)本段依梵文而譯釋。"evam anena tasyā
ruta-samudāgatāyā
cintā-bhāvanā-samudāgātayā
sm
te
kālena kāla
ruta-cintā-bhāvanā-yogak…
《戒律與禅定(惠敏法師)》全文未完,請進入下頁繼續閱讀…