..續本文上一頁,可得度難,莫令在此叁人俱死。作是計已,即殺其子,含悲垂淚,強食其肉,得度曠野。雲何?比丘!彼人夫婦共食子肉,甯取其味,貪嗜美樂與不?答:不也,世尊。……佛告比丘:凡食抟食,當如是觀。如是觀者,抟食斷知。搏食斷知已,于五欲功德貪愛即斷。五欲功德貪愛斷者,我不見彼多聞聖弟子于五欲功德上有一結使而不斷者。有一結系故,則還生此世」(大2, 102b; SN12.63 Puttama
sa) 。
(21)詳細請參考拙稿「《月喻經》の考察」(《佛教文化》23: 19-29, 1989)
頁44
戒律與禅定
中華佛學學報第六期(1993.07)
yoga)。「聲聞地」說:「謂彼如是食知量已。①于晝日分,經行宴坐二種威儀,從順障法淨修其心。②于初夜分,經行宴坐二種威儀,從順障法淨修其心。③過此分已,出住處外,洗濯其足,右脅而臥,重累其足,住光明想、正念、正知、思惟起想。④于夜後分,速疾覺寤,經行宴坐二種威儀,從順障法淨修其心。如是名爲初夜後夜常勤修習覺寤瑜伽」(大30-397b7, 411c)。[22]
在①晝間,②初夜分、④後夜分時,皆保持或經行、或宴坐,從順障(āvarnīya)法淨修其心。只在③中夜分時,右脅而臥,住光明想、正念、正知、思惟起想而養息。換言之,除了中夜分以外,晝夜不息地修憚定。
所謂順障(āvarnīya)法是指,能夠引起、增長①貪欲(kāmacchanda)蓋、②瞋恚(vyāpāda)蓋、③昏沈睡眠(styānamiddha)蓋、④掉舉惡作(auddhatya-kauk
tya)蓋,及以⑤疑(vicikitsa)蓋等五蓋之法。[23]其具體的內容是:
雲何順障法?謂①淨妙相(
ubhatā)、②瞋恚相(pratighanimitta)、③黑
--------------------------------------------------------------------------------
(22)"…… ① sa pā ca
kramani
adyābhyām āvaranīyebhyo dharmebhya
citta
pari
odhayati / ② sa (rātyā
prathame yāme) ca
kramani
adyābhyām…… ③ tato vihārān nirgamya, bahir vihārasya pādau prak
alya, dak
inena pār
vena si
ha
ayyā
kalpayaty ālokasa
j
ī, sm
ta
., sa
prajānan, utthānasa
j
ām eva manasi kurvan ④ sarātryā
pa
cime yāme laghu laghu eva prativibudhya, ca
k ramani
adyābhyām…… iyam ucyate pūravarātrāpar" (
rBh 10,11ff.; 98,6ff.)。
(23)「障(āvara
a)者,謂五種蓋(nivara
a)。順障(āvara
īya) 法者,謂能引(āhāraka)蓋,隨順(sthānīya)蓋法。雲何五蓋?謂 ①貪欲(kāmacchanda)蓋、②瞋恚(vyāpāda)蓋、③昏沈睡眠 (styānamiddha)蓋、 ④掉舉惡作(auddhatyakauk
tya)蓋,及以⑤疑(vicikitsa)蓋」(大30, 411c22ff.) 。
頁45
戒律與禅定
中華佛學學報第六期(1993.07)
闇相(andhakāra)、④親屬國土不死尋思(vitarka)、追憶昔時笑戲喜樂承事隨念(anusm
ti),及以⑤叁世非理法思(cintā)(大30, 412a3ff.)。
這些能引起、增長五蓋,如五蓋之食物,所以于《瑜伽論》「叁摩哂多地」中,亦被稱爲五蓋之「食」。[24]其對應關系如下表:
「障」(「蓋」)
「順障法」(五蓋之「食」)
①貪欲蓋
②瞋恚蓋
③昏沈睡眠蓋
④掉舉惡作蓋
⑤疑蓋
①淨妙相
②瞋恚相
③黑闇相
④親屬國土不死尋思、追憶昔時笑戲喜樂承事隨念
⑤叁世非理法思
「聲聞地」中,對于襌定的大敵─③昏沈睡眠(styāna-middha)之克服法是以經行(ca
krama)的狀態,[25]思惟光明相(ālokanimitta)。[26]即是:(1)以淨妙(prasādanīya)境界(ālambana)勵心,或(2)聽聞、受持……,正觀察,或(3)觀四面八方(di
a)、或瞻星月、或以冷水洗面。
其次,以坐禅之姿勢(ni
adya,宴坐)克服其余①貪欲(kāmacchanda)、②瞋恚(vyāpāda)、④掉舉惡作(auddhatya-kauk
tya)、⑤疑(vicikitsa)等四種
--------------------------------------------------------------------------------
(24)「問:此貪欲蓋以何爲食?答:有 ①淨妙相,及于彼相不正思惟、多所修習,以之爲食(大30, 329c23ff)。「問:瞋恚蓋以何爲食?答:有②瞋恚性、瞋恚相,及于彼相不正思唯、多所修習,以之爲食」(大30, 330a12ff)。「問:昏沈睡眠蓋以何爲食?答:有③黑暗相,及于彼相不正思惟、多所修習,以之爲食」(大30, 330a21ff)。「問:掉舉惡作蓋以何爲食?答:④親屬等所有尋思,于曾所經戲笑等念及于彼相不正思惟、多所修習,以之爲食」(大30, 330b7ff)。「問:疑蓋以何爲食?答:有⑤去來今,及于彼相不正思惟、多所修習,以之爲食」(大30, 330b25ff)。
(25)「問:于經行(ca
krama)時從幾障法淨修其心?雲何從彼彼淨修其心?答:從③昏沈睡眠蓋及能引昏沈睡眠(styāna-middha)障法淨修其心。爲除彼故,于光明相(ālokanimitta)……(1)隨緣一種淨妙境界(prasādanīyenālambanena)……或于(2)宣說昏沈睡眠相應所有正法……聽聞、受持、……若讀若誦、爲他開示、思惟其義、稱量觀察。(3)或觀方隅(di
a)、或瞻星月諸宿道、或以冷水洗灑面目……」(大30, 412a5ff.;
rBh 100, 7ff)。
(26)「聲聞地」並無說明「光明相」之具體內容,但依《瑜伽論》「叁摩呬多地」與「修所成地」,(1)念佛、法、憎、戒(
īla)、舍(tyāga)、天(devatā)等淨妙境界,與(2)聽聞、受持……正法等是指「法光明」。「叁摩呬多地」(大30, 330a25ff.)「光明有叁種。一、治暗光明(星、月、日、火珠等)。二、法光明。叁、依身光明(諸有情自然身光)。……法光明者,謂(1)如有一隨其所受、所思、所觸觀察諸法,或複(2)修習隨念佛等。……法明能治叁種黑暗,由不如實知諸法故,于去來今,多生疑惑,于佛法等亦複如是。此中,無明及疑俱名黑暗。又證觀察能治昏沈睡眠黑暗,以能顯了諸法性故」。「修所成地」」(大30, 390c5ff.)「……如「叁摩呬多地」已說,今此義中意辯法光明以爲境界修光明想,謂如所聞已,得究竟不忘念法,名法光明」。
頁46
戒律與禅定
中華佛學學報第六期(1993.07)
心之障礙(nivara
a,蓋),[27]其各別之方法是:以死體之青瘀、膿爛、變壞等不淨(a
ubhā)所緣(ālambana)對治①貪欲(kāmacchanda)蓋;[28]以慈愍(maitrī)所緣對治②瞋恚(vyāpāda)蓋;[29]以「九種心住」(navākārā cittasthiti
)對治④掉舉惡作(auddhatya-kauk
tya)蓋;[30]最後,以觀察「緣性緣起」對治⑤疑蓋
--------------------------------------------------------------------------------
(27)「問:于宴坐時從幾障法淨修其心?雲何從彼彼淨修其心?答:從四障法淨修其心,謂①貪欲蓋、②瞋恚蓋、④掉舉惡作、⑤疑蓋及能引彼法淨修其心」(大30, 412a23ff.;
rBh 101, 7ff)。
(28)「或觀青瘀(vinīlaka)、或觀膿爛(Vipūyaka)、或觀變壞(*vipa
umaka)、或觀膖脹(vyādhmātaka)、或觀食噉(vikhāditaka)、或觀血塗(vilohitaka)、或觀其骨(asthi)、或觀其鎖(
a
kalikā)、或觀骨鎖(rus pa”i ke
rus, *asthi-
a
kalikā)、或于隨一賢善(bhadraka)定相(samādhi-nimitta)作意思惟…‥」(大30, 412a28ff.;
rBh 101, 13ff.)。「賢善定相」者,依「叁摩呬多地」所說「雲何賢善(*bhadraka)定相(*samādhi-nimitta)?謂所思惟青瘀等相爲欲對治欲貪等故。何故此相說名賢善?諸煩惱中,貪最爲勝。于…
《戒律與禅定(惠敏法師)》全文未完,請進入下頁繼續閱讀…