..续本文上一页顺法师认为:吉藏虽说三谛,但依然是假名绝待的二谛论;不过立意多少倾向圆融而已。而对于智顗所诠释〈观四谛品〉第十八偈评价却是:(1)违明文;(2)违颂义。[96]但问题是:
(1)如就历史脉络来看,从吉藏著作中我们也可以发见:在正统的三论家所阐明的〈观四谛品〉十八偈的四种释当中,至少可以推至南朝齐(479~501)、梁(502~557)时之三论学僧摄山大师僧朗。[97]那 末,
p. 333
依此看来,三论家引用第十八偈所谈到说的「三谛」思想倾向是要比起天台智顗(538~597)要早上数十年。 (2)两者所引用第十八偈同样是:有倾向圆融、综合之「三谛」思想。而所不同的是:一是以「三是」称之;[98] 一是以呼为「三谛」而已。[99] (3)另外,两者的三谛都是从二谛基础上发展而来的,并且两者都认为:二谛与三谛之间祇是开合不同。[100] (4)两者的三谛思想皆以《仁王经》
p. 334
的三谛之名目与观念作为重要文献渊源。[101] (5)两者对于《中论》〈观四谛品〉第十八偈的诠释脉络,亦有着相似之处:[102]
(a)吉藏:
《中论》云:「因缘所生法,我说即是空,亦为是假名,亦是中道义」。因缘生法是俗谛;即是空是真谛;亦是中道义是体。《华严〔经〕》云:「一切有无法,了达非有非无」,故有无为二谛,非有非无为体。《经》云:「非有非无假说有无」。《涅槃经》云:「随顺众生说有二谛」,故以教门为谛。《仁王经》云:「有谛、无谛、中道第一义谛」,故知有第三谛。[103] 而归结于: 既「未曾有一法,不从因缘生」,亦未曾有一法,不是空、不是假、不是中。今略举一〔说〕耳。[104]
(b)智顗:
《中论》〔〈观四谛品〉第十八〕偈云:「因缘所生法,我说即是空」,此即诠真谛。「亦名为假名」,即诠俗谛也。「亦名中道义」,即诠中道第一义谛也。此〔第十八〕偈即是申摩诃衍三谛理。[105] 亦说:
p. 335
《中论》云:因缘所生法即空即假即中。[106] 又说: 《中论》偈云:因缘所生法即空即假即中。[107]
因此,笔者所不解的是:印顺法师何以对于吉藏、智顗两者的评论却是迥然不同呢?[108]如是综上所述,若是应许吉藏所诠释〈观四谛品〉第十八偈思想是假名绝待的二谛论,那末,也该应许智顗所诠释的第十八偈思想亦是不离假名绝待的二谛论。
p. 336
【附录】
(1)《佛护注》[109]
凡是缘起的,它就被说为空性。它(=空性)是依缘而被施设的,它(=空性)也就是中道。
凡是缘起的,我就解说为空性。它(=空性)是依缘而被施设的,它(=空性)即是中道。
如果,其中若有任一事物存在的,它就是依待而生起的,也是依待而安立的(假名)。
(2)《净明句论》[110]
yo “ya
pratītyasamutpādo hetu-pratyayānapek
ā
kura-vij
ānādīnā
prādurbhāva
sa svabhāvena anutpāda
/ ya
ca svabhāvena anutpādo bhāvānā
sā
ūnyatā/
p. 337
〔yathā bhagavatoktam〕
/ya
pratyayair jayati sa hy ajāto/
/na tasya utpādu svabhāvato “sti//
/ya
pratyayādhīnu sa
ūnya ukto/
/ya
ūnyatā
jānati so “pramatta
// iti//
tathā ārya-la
kāvatāre/ svabhāvānutpattir sandhāya mahāmate/
sarvadharmā
ūnyā iti mayā de
itā iti vistare
oktam/
dvayargha
ati-kāyā
ūnyā
sarvadharmā
ni
svabhāva-yogena iti/
yā ceya
svabh
va-
ūnyatā sā praj
aptir upādāya/saiva
ūnyatā upādāya praj
aptir iti vyavasthāpyate/ cakrādīiny-upādāya rathā
gani ratha
praj
apyate/ tasya yā svā
gāny-up
d
ya praj
apti
sā svabhāven anutpatti
/ yā ca svabhāvena anutpatti
sā
ūnyatā/ saiva svabhāvānutpatti-lak
a
ā
ūnyatā madhyamā pratipad iti vyavasthāpyate/
yasya hi svabhāvena anutpattis tasya astitva-abhāva
/ svabhāvena ca anutpannasya vigamābhāva-astitva-abhāva iti/ ato bhāvābhāva-anta-dvaya-rahitatvāt sarvasvabhāvānutpatti-lak
a
ā
ūnyata madhyamāpratipan madhyamo mārga ity ucyate/ tad eva
pratītyasamutpādasya evaitā vi
e
a-sa
j
ā
ūnyatā upādāya praj
aptir madhyamā pratidad iti//18//
凡此缘起法即依待诸因缘的苗与识等之生起,他是不以自性而生的。又,诸事物不以自性而生就是空性。
如是根据薄伽梵所说:
藉由诸缘所生的东西,事实上是不生的;
它的生起,并不是由于其自性;
凡是依于因缘的,就说为空;
凡是明了空性的人,他就是不放逸者。
如是在《圣楞伽经》中〔被〕广说:
大慧啊!依于不以自性而生之意趣,故我(密意)说一切法都是空的。
p. 338
在《一百五十〔颂〕》〔也〕说:由于无自性,所以一切法是空的。
因为凡是没有自性(自性空)的,即是依待而安立(假名)的。如此,成立那空性即是依待而安立的。车因轮等即车的零件而被施设,依于其部分而假立,就是自性的不生。凡不以自性而生,成立为空性。它不具有「有性」(存在性)之相(特性)的空性,安立为中道。因为,自性的不生,其体即是无所有的。自性不生者,〔不以自性而生的〕乃是不灭,是故它不具有「无性」(不存在)。是故,由于离于有和非有二边,把具有一切不以自性而生之相的空性,即中道行,称为中道。所谓的空性,依待而安立(假名),中道,乃是缘起之别名(不同的名称;同义异名)。
p. 339
【参考文献】
一、《大正新修大藏经》:
《佛说仁王般若波罗蜜经》二卷(姚秦.鸠摩罗什译)大正8 No.245
《大方广佛华严经》六十卷(东晋.佛驮跋陀罗译)大正9 No.278
《三法度论》三卷(东晋.僧伽提婆译)大正25 No.1506
《大智度论》百卷(后秦.鸠摩罗什译)大正25 No.1509
《中论》四卷(姚秦.鸠摩罗什译)大正30 No.1564
《菩萨璎珞本业经》二卷(姚秦.竺佛念译)大正24 No.1458
《菩萨地持经》十卷(北凉.昙无谶译)大正30 No.1581
《回诤论》一卷(后魏.毗目智仙共瞿昙流支译)大正32 No.1631
《金刚般若疏》四卷(隋.吉藏撰)大正33 No.1699
《仁王般若经疏》六卷(隋.吉藏撰)大正33 No.1707
《妙法莲华经玄义》二十卷(隋.智顗撰)大正33 No.1716
《法华玄论》十卷(隋.吉藏撰)大正34 No.1720
《法华义疏》十二卷(隋.吉藏撰)大正34 No.1721
《胜鬘宝窟》六卷(隋.智顗撰)大正37 No.1744
《维摩经玄疏》六卷(隋.智顗撰)大正38 No.1777
《净名玄论》八卷(隋.吉藏撰)大正38 No.1780
《中观论疏》二十卷(隋.吉藏撰)大正42 No.1824
《十二门论疏》六卷(隋.吉藏撰)大正42 No.1825
《百论疏卷》九卷(隋.吉藏撰)大正42 No.1827
《大乘义章》二十六卷(隋.慧远撰)大正44 No.1851
《三论玄论》一卷(隋.吉藏撰)大正45 No.1852
《大乘玄论》五卷(隋.吉藏撰)大正45 No.1853
《二谛义》三卷(隋.吉藏撰)大正45 No.1854
《大乘法苑义林章》七卷(唐.窥基撰)大正45 No.1861
《摩诃止观》二十卷(隋.智顗说)大正46 No.1911
《续高僧传》三十卷(唐.道宣撰)大正50 No.2060
《中论疏记》八卷(日本.安澄撰)大正65 No.2255
p. 340
二、《卍续藏大藏经》:
《维摩经文疏》二十八卷(隋.智顗撰)卍续藏27
《二谛义》三卷(隋.吉藏撰)卍续藏97
三、现代著作:
岩野真雄编集:
──《国译一切经》论集部二(《中观论疏》),日本:东京,大东出版…
《吉藏三谛说初探(释如戒)》全文未完,请进入下页继续阅读…