..續本文上一頁順法師認爲:吉藏雖說叁谛,但依然是假名絕待的二谛論;不過立意多少傾向圓融而已。而對于智顗所诠釋〈觀四谛品〉第十八偈評價卻是:(1)違明文;(2)違頌義。[96]但問題是:
(1)如就曆史脈絡來看,從吉藏著作中我們也可以發見:在正統的叁論家所闡明的〈觀四谛品〉十八偈的四種釋當中,至少可以推至南朝齊(479~501)、梁(502~557)時之叁論學僧攝山大師僧朗。[97]那 末,
p. 333
依此看來,叁論家引用第十八偈所談到說的「叁谛」思想傾向是要比起天臺智顗(538~597)要早上數十年。 (2)兩者所引用第十八偈同樣是:有傾向圓融、綜合之「叁谛」思想。而所不同的是:一是以「叁是」稱之;[98] 一是以呼爲「叁谛」而已。[99] (3)另外,兩者的叁谛都是從二谛基礎上發展而來的,並且兩者都認爲:二谛與叁谛之間祇是開合不同。[100] (4)兩者的叁谛思想皆以《仁王經》
p. 334
的叁谛之名目與觀念作爲重要文獻淵源。[101] (5)兩者對于《中論》〈觀四谛品〉第十八偈的诠釋脈絡,亦有著相似之處:[102]
(a)吉藏:
《中論》雲:「因緣所生法,我說即是空,亦爲是假名,亦是中道義」。因緣生法是俗谛;即是空是真谛;亦是中道義是體。《華嚴〔經〕》雲:「一切有無法,了達非有非無」,故有無爲二谛,非有非無爲體。《經》雲:「非有非無假說有無」。《涅槃經》雲:「隨順衆生說有二谛」,故以教門爲谛。《仁王經》雲:「有谛、無谛、中道第一義谛」,故知有第叁谛。[103] 而歸結于: 既「未曾有一法,不從因緣生」,亦未曾有一法,不是空、不是假、不是中。今略舉一〔說〕耳。[104]
(b)智顗:
《中論》〔〈觀四谛品〉第十八〕偈雲:「因緣所生法,我說即是空」,此即诠真谛。「亦名爲假名」,即诠俗谛也。「亦名中道義」,即诠中道第一義谛也。此〔第十八〕偈即是申摩诃衍叁谛理。[105] 亦說:
p. 335
《中論》雲:因緣所生法即空即假即中。[106] 又說: 《中論》偈雲:因緣所生法即空即假即中。[107]
因此,筆者所不解的是:印順法師何以對于吉藏、智顗兩者的評論卻是迥然不同呢?[108]如是綜上所述,若是應許吉藏所诠釋〈觀四谛品〉第十八偈思想是假名絕待的二谛論,那末,也該應許智顗所诠釋的第十八偈思想亦是不離假名絕待的二谛論。
p. 336
【附錄】
(1)《佛護注》[109]
凡是緣起的,它就被說爲空性。它(=空性)是依緣而被施設的,它(=空性)也就是中道。
凡是緣起的,我就解說爲空性。它(=空性)是依緣而被施設的,它(=空性)即是中道。
如果,其中若有任一事物存在的,它就是依待而生起的,也是依待而安立的(假名)。
(2)《淨明句論》[110]
yo “ya
pratītyasamutpādo hetu-pratyayānapek
ā
kura-vij
ānādīnā
prādurbhāva
sa svabhāvena anutpāda
/ ya
ca svabhāvena anutpādo bhāvānā
sā
ūnyatā/
p. 337
〔yathā bhagavatoktam〕
/ya
pratyayair jayati sa hy ajāto/
/na tasya utpādu svabhāvato “sti//
/ya
pratyayādhīnu sa
ūnya ukto/
/ya
ūnyatā
jānati so “pramatta
// iti//
tathā ārya-la
kāvatāre/ svabhāvānutpattir sandhāya mahāmate/
sarvadharmā
ūnyā iti mayā de
itā iti vistare
oktam/
dvayargha
ati-kāyā
ūnyā
sarvadharmā
ni
svabhāva-yogena iti/
yā ceya
svabh
va-
ūnyatā sā praj
aptir upādāya/saiva
ūnyatā upādāya praj
aptir iti vyavasthāpyate/ cakrādīiny-upādāya rathā
gani ratha
praj
apyate/ tasya yā svā
gāny-up
d
ya praj
apti
sā svabhāven anutpatti
/ yā ca svabhāvena anutpatti
sā
ūnyatā/ saiva svabhāvānutpatti-lak
a
ā
ūnyatā madhyamā pratipad iti vyavasthāpyate/
yasya hi svabhāvena anutpattis tasya astitva-abhāva
/ svabhāvena ca anutpannasya vigamābhāva-astitva-abhāva iti/ ato bhāvābhāva-anta-dvaya-rahitatvāt sarvasvabhāvānutpatti-lak
a
ā
ūnyata madhyamāpratipan madhyamo mārga ity ucyate/ tad eva
pratītyasamutpādasya evaitā vi
e
a-sa
j
ā
ūnyatā upādāya praj
aptir madhyamā pratidad iti//18//
凡此緣起法即依待諸因緣的苗與識等之生起,他是不以自性而生的。又,諸事物不以自性而生就是空性。
如是根據薄伽梵所說:
藉由諸緣所生的東西,事實上是不生的;
它的生起,並不是由于其自性;
凡是依于因緣的,就說爲空;
凡是明了空性的人,他就是不放逸者。
如是在《聖楞伽經》中〔被〕廣說:
大慧啊!依于不以自性而生之意趣,故我(密意)說一切法都是空的。
p. 338
在《一百五十〔頌〕》〔也〕說:由于無自性,所以一切法是空的。
因爲凡是沒有自性(自性空)的,即是依待而安立(假名)的。如此,成立那空性即是依待而安立的。車因輪等即車的零件而被施設,依于其部分而假立,就是自性的不生。凡不以自性而生,成立爲空性。它不具有「有性」(存在性)之相(特性)的空性,安立爲中道。因爲,自性的不生,其體即是無所有的。自性不生者,〔不以自性而生的〕乃是不滅,是故它不具有「無性」(不存在)。是故,由于離于有和非有二邊,把具有一切不以自性而生之相的空性,即中道行,稱爲中道。所謂的空性,依待而安立(假名),中道,乃是緣起之別名(不同的名稱;同義異名)。
p. 339
【參考文獻】
一、《大正新修大藏經》:
《佛說仁王般若波羅蜜經》二卷(姚秦.鸠摩羅什譯)大正8 No.245
《大方廣佛華嚴經》六十卷(東晉.佛馱跋陀羅譯)大正9 No.278
《叁法度論》叁卷(東晉.僧伽提婆譯)大正25 No.1506
《大智度論》百卷(後秦.鸠摩羅什譯)大正25 No.1509
《中論》四卷(姚秦.鸠摩羅什譯)大正30 No.1564
《菩薩璎珞本業經》二卷(姚秦.竺佛念譯)大正24 No.1458
《菩薩地持經》十卷(北涼.昙無谶譯)大正30 No.1581
《回诤論》一卷(後魏.毗目智仙共瞿昙流支譯)大正32 No.1631
《金剛般若疏》四卷(隋.吉藏撰)大正33 No.1699
《仁王般若經疏》六卷(隋.吉藏撰)大正33 No.1707
《妙法蓮華經玄義》二十卷(隋.智顗撰)大正33 No.1716
《法華玄論》十卷(隋.吉藏撰)大正34 No.1720
《法華義疏》十二卷(隋.吉藏撰)大正34 No.1721
《勝鬘寶窟》六卷(隋.智顗撰)大正37 No.1744
《維摩經玄疏》六卷(隋.智顗撰)大正38 No.1777
《淨名玄論》八卷(隋.吉藏撰)大正38 No.1780
《中觀論疏》二十卷(隋.吉藏撰)大正42 No.1824
《十二門論疏》六卷(隋.吉藏撰)大正42 No.1825
《百論疏卷》九卷(隋.吉藏撰)大正42 No.1827
《大乘義章》二十六卷(隋.慧遠撰)大正44 No.1851
《叁論玄論》一卷(隋.吉藏撰)大正45 No.1852
《大乘玄論》五卷(隋.吉藏撰)大正45 No.1853
《二谛義》叁卷(隋.吉藏撰)大正45 No.1854
《大乘法苑義林章》七卷(唐.窺基撰)大正45 No.1861
《摩诃止觀》二十卷(隋.智顗說)大正46 No.1911
《續高僧傳》叁十卷(唐.道宣撰)大正50 No.2060
《中論疏記》八卷(日本.安澄撰)大正65 No.2255
p. 340
二、《卍續藏大藏經》:
《維摩經文疏》二十八卷(隋.智顗撰)卍續藏27
《二谛義》叁卷(隋.吉藏撰)卍續藏97
叁、現代著作:
岩野真雄編集:
──《國譯一切經》論集部二(《中觀論疏》),日本:東京,大東出版…
《吉藏叁谛說初探(釋如戒)》全文未完,請進入下頁繼續閱讀…