打开我的阅读记录 ▼

梵本《大乘二十颂论》研究(韩廷杰)▪P2

  ..续本文上一页avamsam gatāh∣

  kāyavākcittadausthulyam saptamyām napravartate‖6‖

  译:诸佛指出,前七地属于心性,在第七地没有身体、语言和心的染污。

  释:de

  yante(指出),致使动词,现在时、被动语态、复数、第三人称,bhūmayah(地)和sapta(t)都是阴性、复数、体格,buddhaih(佛,h因在颚音c前,所以变为相应的咝音

  )是阳性、复数、具格,cittavamsam(心性)是阳性、单数、业格,尾音m因遇辅音g,所以变为m,过去分词gatāh(去)是阳性、复数、体格,kāyavākcittadausthulyam(身体、语言和心和染污,依主释复合语,m因遇咝音s,所以变为m)是中性、单数、体格,saptamyām(第七,m因遇辅音n,所以变为m)是阴性、单数、依格,na(不,没)是不变词,pravartate(转)是现在时、陈述语气、中间语态、单数、第三人称。

  astamyām ā

  rayastasya svapno “pyasukhasambhavah∣

  …………………………………………………………‖7‖

  译:在第八地,甚至于依止作梦也不是幸福之因。……

  释:astamyām(第八)是阴性、单数、依格,此中省略bhūmyām(地),ā

  rayah(依止)是阳性、单数、体格,代词tasya是阳性、单数、属格,svapnah(梦,ah因遇元音a,所以变为o)是阳性、单数、体格,api(甚至于)是不变词,初音a因在o后,所以丢掉,代之以avagraha,尾音元音i因遇a,所以变为相应的半元音y,asukhasambhavah(不是幸福之因)是阳性、单数、体格。本颂后半脱落。以上七颂汉译本无。

  1、avācyo vācakairdharmah krpayā yena de

  itah∣

  namo “cintyaprabhavāya buddhāyāsavgabuddhaye‖8‖

  译:向不可思议出生的有无著智慧的诸佛顶礼,佛由于悲愍所教示的诸法,一般人是没法说的。

  施护译为:归命不可思议性,诸佛无著真实智。诸佛非言非无言,佛悲愍故善宣说。

  释:avācyah(不可说的,ah因遇半元音v,所以变为o)是阳性、单数、体格,vācakaih(说者,h因在非a、ā的元音后,所以变为r)是阳性、复数、具格,dharmah(法)是阳性、单数、体格,krpayā(悲愍)是阴性、单数、具格,关系代词yena是阳性、单数、具格,de

  itah(教示的)是阳性、单数、体格,namas(顶礼)是中性、单数、体格,acintyaprabhavāya(不可思议出生的)是阳性、单数、为格,buddhāya(佛)是阳性、单数、为格,asavgabuddhaye(有无著智慧的)是阳性、单数、为格,这个词与acintyaprabhavāya都是形容buddhāya,都是多财释复合词。

  2、svabhāvena na cotpannā nirvrtā

  ca na tattvatah∣

  yathākā

  am tathā buddhāh sattvā

  caivaikalaksanāh‖9‖

  译:他们不是由自性产生,实际上也没有灭。佛与众生,如虚空一样,是一相。

  施护译为:第一义无生,随转而无性。佛众生一相,如虚空平等。

  释:svabhāvena(自性)是阳性、单数、具格,施护译的“第一义”,我用的梵本无,巫白慧教授用的梵本有paramārthena一词,其意为“第一义”。na(不,没)、ca(和)都是不变词,utpannāh(产生,āh因遇浊音n,所以变为ā)、nirvrtāh(灭,h因遇颚音c,所以变为

  )都是阳性、复数、体格,ca(和)、na(不,没)、tattvatah(实际上)都是不变词。

  3、pārāvāram na cotpannāh svabhavena pratītyajāh∣

  te “pi

  ūnyā hi samskārāh sarvaj

  aj

  ānagocarāh‖10‖

  译:两岸无生,不是由自性产生,而是由缘所生。因为彼诸行皆空,其行是知一切的智慧。

  施护译为:此彼岸无生,自性缘所生。彼诸行皆空,一切智智行。

  释:pārāvāram(两岸,即此岸彼岸,m因遇辅音n,所以变为m)原为名词,这里做副词用。na(不、无)、ca(和)都是不变词,utpannāh(生,初音u和前面的a,变为o)是阳性、复数、体格,svabhāvena(自性)是阳性、单数、具格,pratītyajāh(由缘所生)是阳性、复数、体格,依主释复合词,人称代词te是阳性、复数、体格,api(而)是不变词,初音a因在e后,故消逝,代之以avagraha,

  ūnyāh(空,āh因遇浊音h,所以变为ā)是阳性、复数、体格,hi(因为)是不变词,samskārāh(行)是阳性、复数、体格,sarvaj

  aj

  ānagocarāh(其行是知一切的智慧,多财释复合词)是阳性、复数、体格。

  4、sarvabhāvāh svabhāvena pratibimbasamā matāh∣

  

  uddhāh

  ivasvabhāvā

  ca advayāstathatāsamāh‖11‖

  译:一切存在,其自性如影像一样。不二是清净的,其自性是寂静的,像真如一样。

  施护译为:无染真如性,无二等寂静。诸法性自性,如影像无异。

  释:sarvabhāvāh(一切存在,持业释复合词)是阳性、复数、体格,svabhāvena(自性)是阳性、单数、具格,pratibimbasamāh(如影像一样,āh因遇浊音m,所以变为ā)、matāh(被认为)、

  uddhāh(清净的)、

  ivasvabhāvāh(自性是寂静的,多财释复合词,尾音h因遇颚音c,所以变为

  )、advayāh(不二,h因遇齿音t,所以变为s)、tathatāsamāh(像真如)都是阳性、复数、体格。

  5、asatyātmani cātmatvam kalpayitvā prthagjanāh∣

  sukhaduhkham abhij

  ā

  ca sarvamesām ca tattvatah‖12‖

  译:本来无我,凡夫却妄执我性。妄执乐、苦、神通等所有的一切为实有。

  施护译为:凡夫分别心,无实我计我。故起烦恼性,及苦、乐、舍等。

  释:asatyātmani(无我)是阳性、单数、依格,ca(而,和)是不变词,ātmatvam(我性,m因遇辅音k,所以变为m)是中性、单数、业格,动词kalpayitvā(妄执)是致使动词的独立词,prthagjanāh(凡夫)是阳性、复数、体格,sukhaduhkha(乐和苦,相违释复合词)是中性、单数、体格,abhij

  āh(神通,h因颚音c,所以变为

  )是阴性、复数、体格,ca(和)是不变词,sarvam(一切)是中性、单数、体格,代词esām(m因遇辅音c,所以变为m)是阳性、复数、属格,ca(和)、tattvatah(实际上)都是不变词。

  6、sadgatirya

  ca samsārah svargā

  ca paramam sukham∣

  narake ca mahadduhkham jarāvyādhirapīyatām‖13‖

  译:六道轮回的天是最高幸福,地狱是最大痛苦,还有老、病等。

  施护译为:天趣胜妙乐、地狱及大苦。皆不实境界,六趣当轮转。

  这是施护译文的第七首诗,第六首如下:世间老病死,为苦不可爱。随诸业坠堕,此实无有乐。梵本无。即使第七颂与本颂亦有很大差距,“皆不实境界”,梵本无。

  释:sadgatih(六道,h因在非a、ā的元音后,所以变为r )是阳性、单数、体格,关系代词yah(h因为遇到颚音c,所以变为

  )是阳性、单数、体格,ca(和)是不变词,samsārah(轮回)、svargah(天,h因遇颚音c,所以变为

  )都是阳性、单数、体格,paramam(最高的,最大的)、sukham(幸福)都是中性、单数、体格,narake(地狱)是中性、单数、依格,ca(和)是不变词,mahat(大的,t因遇浊音d,所以变为d)和duhkham(痛苦,m因遇辅音j,所以变为m)都是中性、单数、体格,jarāvyādhih(老和病,相违释复合词)是阳性、单数、体格,api(还有)是不变词,iyatām(此时的)是阳性、复数、属格。

  7、abhūtām kalpanām krtvā pacyante narakādi

  u∣

  svadosenaiva dahyante venavo vahninā yathā‖14‖

  译:众生由于虚妄分别,在地狱等处被烧。他们被自己的过失所烧,如芦苇被火烧。

  施护译为:众生妄分别,烦恼火烧燃。堕地狱等趣,如野火烧林。

  释:abhūtām(不真实的,虚妄,m因遇辅音k,所以变为m)、kalpanām(分别)都是阴性、单数、业格,krtvā(作)是动词独立词,动词pacyante(烧)是现在时、被动语态、复数、第三人称,narakādisu(地狱等)是阳性、复数、依格,svado…

《梵本《大乘二十颂论》研究(韩廷杰)》全文未完,请进入下页继续阅读…

菩提下 - 非赢利性佛教文化公益网站

Copyright © 2020 PuTiXia.Net