打开我的阅读记录 ▼

梵本《大乘二十颂论》研究(韩廷杰)▪P3

  ..续本文上一页sena(自己的过失)是阳性、单数、具格,动词dahyante(烧)是现在时、被动语态、复数、第三人称,venavah(芦苇,ah因遇半元音v,所以变为o)是阳性、复数、体格,vahninā(火)是阳性、单数、具格,yathā(如)是不变词。

  8、yathā māyā tathā sattvā visayān paribhubjate∣

  māyāmayīm gatim yānti pratītyotpādarūpinim‖15‖

  译:有什么样的幻,就有什么样的众生。他们享受外境,走其形由缘所生的幻道。

  施护译为:众生本如幻,复取幻境界。履幻所成道,不了从缘生。

  释:yathā……tathā……(有什么样的……就有什么样的……)是不变词,māyā(幻)是阴性、单数、体格,sattvāh(众生,ah因遇半元音v,所以变为ā)是阳性、复数、体格,visayān(外境)是阳性、复数、业格,动词paribhubjate(享受,第七类动词)是现在时、陈述语气、中间语态、复数、第三人称。māyāmayīm(由幻所成的)、gatim(道,m因遇半元音y,所以变为m)都是阴性、单数、业格,yanti(走,第二类动词)是现在时、陈述语气、主动语态、复数、第三人称,pratityot pādarūpinīm(其形是由缘所生的)是阴性、单数、业格。

  9、yathā citrakaro rūpam yaksasyātibhayavkaram∣

  bibheti svayamālikhya samsāre “pyabudhastathā‖16‖

  译:就像一位画家,画了一副非常可怕的夜叉相。画好以后,自己却感到很恐怖,处于轮回中的不觉悟众生,就是这样。

  施护译为:如世间画师,画作夜叉相。自画已自怖,此名无智者。

  释:yathā(如)是不变词,citrakarah(画家,ah因半元音r,所以变为o)是阳性、单数、体格,rūpam(相,m因遇半元音y,所以变为m)是中性、单数、业格,yaksasya(夜叉)是阳性、单数、属格,atibhayavkaram(非常可怕的)是中性、单数、业格,作rūpam的定语,bibheti(恐怖,第三类动词)是现在时、陈述语气、主动语态、单数、第三人称,svayam(自己)是不变词,ālikhya(画)是动词独立词,samsāre(轮回)是阳性、单数、依格,api(也)是不变词,abudhah(不觉悟的,h因遇齿音t,所以变为s)是阳性、单数、体格,tathā(这样)是不变词。

  10、yathā pavkam svayam krtrā ka

  cit patati bāli

  ah∣

  tathāsatkalpanāpavke magnāh sattvā duruttare‖17‖

  译:就像某个傻瓜,掉进自己挖的泥潭。众生就这样淹没于难以逾越的妄执泥潭。

  施护译文中无此颂,其译文的第十一颂如下:众生自起染,造彼轮回因。造已怖坠堕,无智不解脱。梵本无。

  释:yathā(如)是不变词,pavkam(泥潭,m因遇丝音s,所以变为m)是中性、单数、业格,svayam(自己,尾音m因遇辅音k,所以变为m)是不变词,krtvā(做)是动词独立词,ka

  cit(某一个)是阳性、单数、体格,动词patati(掉)是现在时、陈述语气、主动语态、单数、第三人称,bāli

  ah(傻瓜)是阳性、单数、体格,tathā(这样)是不变词,动词asat(是),不定过去时、单数、第三人称,kalpanāpavke(妄执的泥潭,依主释)是中性、单数、依格,magnāh(淹没)和sattvāh(众生,āh因遇浊音d,所以变为ā)都是阳性、复数、体格,duruttare(难以逾越的)是中性、单数、依格。

  11、abhāvam bhavato drstvā duhkhām vindati vedanām∣

  

  avkāvisena bādhante visayā vitathāstathā‖18‖

  译:众生视无为有,遭受痛苦。如同颠倒的外境,以疑惑之毒让他们苦恼。

  施护认为:众生虚妄心,起疑惑垢染。无性计有性,受苦中极苦。

  释:abhāvam(无,不存在)是阳性、单数、业格,bhavatah(有,存在,ah因遇浊音d,所以变为o)是阳性、复数、业格,drstvā(视,看见)是独立词,duhkhām(痛苦的,m因遇半元音v,所以变为m)是阴性、单数、业格,动词vindati(遭受)是现在时、陈述语气、主动语态、单数、第三人称,vedanām(感受)是阴性、单数、业格,

  avkāvisena(疑惑的毒害)是中性、单数、具格,bādhante(苦恼)是现在时、陈述语气、中间语态、复数、第三人称,visayāh(外境,āh因遇半元音v,所以变为ā)是阳性、复数、体格,vitathāh(颠倒的,h因迂齿音t,所以变为s)是阳性、复数、体格,tathā(如同)是不变词。

  12、tām

  caivā

  ranān drstvā karunādhīramānasāh∣

  niyojayanti sambodhau sattvān buddhā hitamkarāh‖19‖

  译:佛看见他们没救了,由于慈悲,下定决心,对众行善,使他们觉悟起来。

  施护译为:佛见彼无救,乃起悲愍意。故发菩提心,广修菩提行。

  释:人称代词tān(尾音n因遇颚音c,变为anusvāra,中间加

  )是阳性、复数、业格,ca(和)、eva(就)是不变词,a

  aranān(没救的)是阳性、复数、业格,drstvā(见)是动词独立词,karunādhīramānasāh(由于慈悲,下定决心)是阳性、复数、体格,niyojayanti(结合),致使动词、现在时、陈述语气、主动语态、复数、第三人称,sambodhau(觉悟),阴性、单数、依格,sattvān(众生)是阳性、复数、业格,buddhāh(佛,āh因遇气音h,所以变为ā)是阳性、复数、体格,hitamkarāh(行善的)是阳性、复数、体格。

  13、te“pi sambhrtasambhārāh prāpya j

  ānamanuttaram∣

  kalpanājālanirmuktā buddhāsyurlokabandhavah‖20‖

  译:希望众生准备好资粮,得到无上智果以后,就能从妄执网罗解脱出来而成佛。

  施护译为:得无上智果,即观察世间。分别所缠缚,故为作利益。

  释:人称代词te是阳性、复数、体格,api(而,初音a因在e后,所以消逝,代之以avagraha)是不变词,sambhrtasambhārāh(准备好资粮)是阳性、复数、体格,prāpya(得到)是动词独立词,j

  ānam(智)、anuttaram(无上)都是中性、单数、业格,kalpanājālanirmuktāh(从妄执网罗解脱出来,āh因遇浊音b,所以变为ā)是阳性、复数、体格,buddhāsyuh(成佛,h因为在非a、ā的元音后,而成r)是动词虚拟语气,复数、第三人称,lokabandhavah(众生)是阳性、复数、体格。

  14、yato“jātamanutpannam samyak sattvārthadar

  inah∣

  tatah

  unyam jagaddrstvādimadhyantavarjitam‖21‖

  译:人们正确认识到事物的意义,看到世界是不生,不被生,从而是空,没有初、中、后际。

  施护译为:从生及生已,悉示正真义。后观世间空,离初、中、后际。

  释:yatah(由于,ah因遇元音a,所以变为o)是不变词,ajātam(不被生,初音a因为在o后,故消逝,代之以avagraha)是中性、单数、业格,anutpannam(不生,尾音m因迂丝音s,所以变为m)也是中性、单数、业格,samyak(正确)是不变词,sattvārthadar

  inah(认识到事物的意义)是阳性、复数、体格,tatah(从而)是不变词,

  ūnyam(空,尾音m因遇辅音j,所以变为m)是中性、单数、业格,jagat(世界,t因遇浊音d,所以变为d)是中性、单数、业格,drstvā(见)是动词独立词,ādimadhyāntavarjitam(没有初、中、后际)是中性、单数、业格。

  15、tena pa

  yanti samsāram nirvānam ca na cātmanah∣

  nirlepam nirvikāram ca ādimadhyantabhāsvaram‖22‖

  译:他们因此看到,轮回、涅槃都无我。无染亦无坏,初、中、后际皆明净。

  施护:观生死涅槃,是二俱无我。无染亦无坏,本清净常寂。

  释:代词tena是中性、单数、具格,意谓“因此”。动词pa

  yanti(看见)是现在时、陈述语气、主动语态、复数、第三人称。samsāram(轮回,尾音m因为遇到辅音n,所以变为m)是阳性、单数、业格,nirvānam(涅槃,尾音m因为遇到辅音c,所以变为m)是中性、单数、业格,ca(和)、na(不)都是不变词,ātmanah(我)是阳性、单数、属格,nirlepam(无染,m因…

《梵本《大乘二十颂论》研究(韩廷杰)》全文未完,请进入下页继续阅读…

菩提下 - 非赢利性佛教文化公益网站

Copyright © 2020 PuTiXia.Net